संपूर्ण कवच- “श” से “ह” तक

 मुख पृष्ठ  संपूर्ण कवच  “श” से “ह” तक 


॥ श्री गणेशाय नमः ॥
॥ श्री कमलापति नम: ॥
॥ श्री जानकीवल्लभो विजयते ॥
॥ श्री गुरूदेवाय नमः ॥
दान करें 🗳



संपूर्ण कवच

संपूर्ण कवच ”श” से “ह” तक कवच

आपके चारों ओर नकारात्मकता को खत्म करने के लिए एक शक्तिशाली मंत्रो के संग्रह को कवच कहते है। यह किसी भी बुरी आत्माओं से रक्षा करने में एक कवच के रूप में कार्य करता है।
मंत्रो में नकारात्मक, प्रतिकूल कंपन को अधिक सकारात्मक और आकर्षक कंपन में बदलने की क्षमता होती है। ऐसा कहा जाता है कि वह व्यक्ति जो ईमानदारी से भक्ति और सही उच्चारण के साथ नियमित रूप से कवच को पढ़ता है, वह सभी बुराइयों से संरक्षित रहता है।

शनि कवच

 अत्यधिक पढ़ा गया लेख: 8M+ Viewers
सनातन संस्कृति मे पौराणिक कथाओं के साथ-साथ मंत्र, आरती और पुजा-पाठ का विधि-विधान पूर्वक वर्णन किया गया है। यहाँ पढ़े:-

अथ

अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः॥
अनुष्टुप् छन्दः॥
शनैश्चरो देवता॥
शीं शक्तिः॥
शूं कीलकम्श॥
नैश्चरप्रीत्यर्थं जपे विनियोगः॥

नीलाम्बरो नीलवपु: किरीटी गृध्रस्थितत्रासकरो धनुष्मान्।
चतुर्भुज: सूर्यसुत: प्रसन्न: सदा मम स्याद्वरद: प्रशान्त:॥1॥

श्रृणुध्वमृषय: सर्वे शनिपीडाहरं महत्।
कवचं शनिराजस्य सौरेरिदमनुत्तमम्॥2॥

कवचं देवतावासं वज्रपंजरसंज्ञकम्।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्॥3॥

ऊँ श्रीशनैश्चर: पातु भालं मे सूर्यनंदन:।
नेत्रे छायात्मज: पातु कर्णो यमानुज:॥4॥

नासां वैवस्वत: पातु मुखं मे भास्कर: सदा।
स्निग्धकण्ठश्च मे कण्ठ भुजौ पातु महाभुज:॥5॥

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रद:।
वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्थता॥6॥

नाभिं गृहपति: पातु मन्द: पातु कटिं तथा।
ऊरू ममाSन्तक: पातु यमो जानुयुगं तथा॥7॥

पदौ मन्दगति: पातु सर्वांग पातु पिप्पल:।
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दन:॥8॥

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य य:।
न तस्य जायते पीडा प्रीतो भवन्ति सूर्यज:॥9॥

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा।
कलत्रस्थो गतोवाSपि सुप्रीतस्तु सदा शनि:॥10॥

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे।
कवचं पठते नित्यं न पीडा जायते क्वचित्॥11॥

इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।
जन्मलग्नस्थितान्दोषान् सर्वान्नाशयते प्रभु:॥12॥

॥ इति शनि कवच संपूर्णं ॥

शनि वज्रपंजर कवच

विनियोगः ।

ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, श्री शनैश्चर देवता, श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः॥

ऋष्यादि न्यासः।

श्रीकश्यप ऋषयेनमः शिरसि।
अनुष्टुप् छन्दसे नमः मुखे।
श्रीशनैश्चर देवतायै नमः हृदि।
श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे॥

ध्यानम्

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः॥१॥

ब्रह्मा उवाच ॥

श‍ृणुध्वमृषयः सर्वे शनिपीडाहरं महत्।
कवचं शनिराजस्य सौरेरिदमनुत्तमम्॥२॥

कवचं देवतावासं वज्रपंजरसंज्ञकम्।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्॥३॥

 अत्यधिक पढ़ा गया लेख: 8M+ Viewers
सनातन संस्कृति मे पौराणिक कथाओं के साथ-साथ मंत्र, आरती और पुजा-पाठ का विधि-विधान पूर्वक वर्णन किया गया है। यहाँ पढ़े:-

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः।
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः॥४॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः॥५॥

स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा॥६॥

नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा।
ऊरू ममान्तकः पातु यमो जानुयुगं तथा॥७॥

पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः।
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः॥८॥

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः॥९॥

व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा।
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः॥१०॥

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे।
कवचं पठते नित्यं न पीडा जायते क्वचित्॥११॥

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा।
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः॥१२॥

॥ इति श्रीब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनि वज्रपंजर कवच सम्पूर्णम् ॥

शबरी कवच

॥ अथ शाबरी कवच पाठ ॥

ॐ सर्वविघ्ननाशाय। सर्वारिष्ट निवारणाय।
सर्व सौख्यप्रदाय। बालानां बुद्धिप्रदाय।
नानाप्रकारकधनवाहन भूमिप्रदाय।
मनोवांछितफलप्रदाय। रक्षां कुरु कुरु स्वाहा।
ॐ गुरुवे नमः। ॐ श्रीकृष्णाय नमः।
ॐ बल भद्राय नमः। ॐ श्रीरामाय नमः।
ॐ हनुमते नमः। ॐ शिवाय नमः।
ॐ जगन्नाथाय नमः। ॐ बद्रिनारायणाय नमः।
ॐ दुर्गादेव्यै नमः। ॐ सूर्याय नमः।
ॐ चंद्राय नमः। ॐ भौमाय नमः।
ॐ बुधाय नमः। ॐ गुरुवे नमः।
ॐ भृगवे नमः। ॐ शनैश्र्वराय नमः।
ॐ राहवे नमः। ॐ पुच्छनायकाय नमः।
ॐ नवग्रह रक्षा कुरु कुरु नमः।
ॐ मन्ये वरं हरिहरादय एवं दृष्ट्वा।
दृष्टेषु हृदयं त्वयि तोषमेतिः।
किं वीक्षितेन भवता भुवि अेन नान्यः।
कश्र्चित् मनो हरति नाथ भवानत एहि।
ॐ नमः श्रीमन्बलभद्रजयविजय अपराजित भद्रं भद्रं कुरु कुरु स्वाहा।

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्॥

सर्वविघ्नशांति कुरु कुरु स्वाहा।
ॐ ऐं, र्‍हीं, क्लीं, श्री बटुकभैरवाय।
आपदुद्धरणाय। महानभस्याय स्वरुपाय।
दीर्घारिष्टं विनाशय विनाशय।
नानाप्रकारभोगप्रदाय। मम सर्वारिष्टं हन हन।
पच पच, हर हर, कच कच, राजद्वारे जयं कुरु कुरु।
व्यवहारे लाभं वर्धय वर्धय।
रणे शत्रुं विनाशय विनाशय।
अनापत्तियोगं निवारय निवारय।
संतत्युत्पत्तिं कुरु कुरु। पूर्ण आयुः कुरु कुरु।
स्त्रीप्राप्तिं कुरु कुरु। हुं फट् स्वाहा॥

ॐ नमो भगवते वासुदेवाय नमः।
ॐ नमो भगवते विश्र्वमूर्तये नारायणाय।
श्रीपुरुषोत्तमाय रक्ष रक्ष।
युष्मदधीनं प्रत्यक्षं परोक्षं वा।
अजीर्ण पच पच।
विश्र्वमूर्ते अरीन् हन हन।
एकाहिकं द्व्याहिकं, त्र्याहिकं, चातुर्थिकं ज्वरं नाशय नाशय।
चतुरधिकान्वातान् अष्टादशक्षयरोगान्, अष्टादशकुष्टान् हन हन।
सर्वदोषान् भंजय भंजय। तत्सर्वं नाशय नाशय।
शोषय शोषय, आकर्षय आकर्षय।
मम शत्रुं मारय मारय। उच्चाटय उच्चाटय, विद्वेषय विद्वेषय।
स्तंभय स्तंभय, निवारय निवारय।
विघ्नान् हन हन। दह दह, पच पच, मथ मथ, विध्वंसय विध्वंसय, विद्रावय विद्रावय चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हन हन।
पर विद्या छेदय छेदय।
चतुरशीतिचेटकान् विस्फोटय नाशय नाशय।
वातशूलाभिहत दृष्टीन्।
सर्प-सिंह-व्याघ्र-द्विपद-चतुष्पदान।
अपरे बाह्यांतरा दिभुव्यंतरिक्षगान्।
अन्यानपि कश्र्चित् देशकालस्थान्।
सर्वान् हन हन। विषममेघनदीपर्वतादीन्।
अष्टव्याधीन् सर्वस्थानानि रात्रिदिनपथग चोरान् वशमानय वशमानय।
सर्वोपद्रवान् नाशय नाशय।
परसैन्यं विदारय विदारय परचक्रं निवारय निवारय।
दह दह रक्षां कुरु कुरु।
ॐ नमो भगवते ॐ नमो नारायण हुं फट् स्वाहा।
ठः ठः ॐ र्‍हां र्‍हीं हृदये स्वदेवता॥

एषा विद्या महानाम्नी पुरा दत्ता शतक्रतोः।
असुरान् हन्तु हत्वा तान् सर्वाश्र्च बलिदानवान्।

यः पुमान् पठते नित्यं वैष्णवीं नियतात्मवान्।
तस्य सर्वान् हिंसती यस्या दृष्टिगतं विषम्।
अन्यादृष्टिविषं चैव न देयं संक्रमे ध्रुवम्।
संग्रामे धारयत्यंगे उत्पातशमनी स्वयम्॥

सौभाग्यं जायते तस्य परमं नात्र संशयः।
हूते सद्यो जयस्तस्य विघ्नं तस्य न जायते।
किमत्र बहुनोक्तेन सर्वसौभाग्यसंपदः।
लभते नात्र संदेहो नान्यथा नदिते भवेत्॥

गृहीतो यदि वा यत्नं बालानां विविधैरपि।
शीतं चोष्णतां याति उष्णः शीतमयो भवेत्॥

 अत्यधिक पढ़ा गया लेख: 8M+ Viewers
सनातन संस्कृति मे पौराणिक कथाओं के साथ-साथ मंत्र, आरती और पुजा-पाठ का विधि-विधान पूर्वक वर्णन किया गया है। यहाँ पढ़े:-

नान्यथा श्रुयते विद्यां यः पठेत् कथितां मया।
भूर्जपत्रे लिखेद्यंत्र गोरोचनमयेन च।
इमां विद्यां शिरोबंधात्सर्वरक्षां करोनु मे।
पुरुषस्याथवा नार्या हस्ते बध्वा विचक्षणः।
विद्रवंति प्रणश्यंति धर्मस्तिष्ठति नित्यशः।
सर्वशत्रुभयं याति शीघ्रं ते च पलायिताः॥

ॐ ऐं, र्‍हीं, क्लीं, श्रीं भुवनेश्र्वर्यै।
श्रीं ॐ भैरवाय नमो नमः।
अथ श्रीमातंगीभेदा, द्वाविंशाक्षरो मंत्रः।
समुख्यायां स्वाहातो वा॥

हरिः ॐ उच्चिष्टदेव्यै नमः।
डाकिनी सुमुखिदेव्यै महापिशाचिनी।
ॐ ऐं, र्‍हीं, ठाः, ठः द्वाविंशत् ॐ चक्रीधरायाः।
अहं रक्षां कुरु कुरु।
सर्वबाधाहरिणी देव्यै नमो नमः।
सर्वप्रकार बाधाशमनं, अरिष्टनिवारणं कुरु कुरु।
फट्, श्री ॐ कुब्जिकादेव्यै र्‍हीं ठः स्वः।
शीघ्रं अरिष्टनिवारण कुरु कुरु।
देवी शाबरी कीं ठः, स्वः।
शारीरिकं भेदाहं माया भेदय पूर्ण आयुः कुरु।
हेमवती मूलरक्षां कुरु।

चामुंडायै देव्यै नमः।
शीघ्रं विघ्ननिवारणं सर्ववायुकफपित्तरक्षां कुरु।
भूतप्रेतपिशाचान् घातय।
जादूटोणाशमनं कुरु।
सती सरस्वत्यै चंडिकादेव्यै गलं विस्फोटकान्, वीक्षित्य शमनं कुरु।
महाज्वरक्षयं कुरु स्वाहा।
सर्वसामग्री भोग सत्यं, दिवसे दिवसे, देहि देहि रक्षां कुरु कुरु।
क्षणे क्षणे, अरिष्टं निवारय।
दिवसे दिवसे, दुःखहरणं, मंगलकरणं, कार्यासिद्धिं कुरु कुरु।
हरि ॐ श्रीरामचंद्राय नमः।
हरिः ॐ भूर्भुवः स्वः चंद्रतारा-नवग्रह-शेष-नाग-पृथ्वी-देव्यै आकाश-निवासिनी सर्वारिष्टशमनं कुरु स्वाहा॥

आयुरारोग्यमैश्र्वर्यं वित्तं ज्ञानं यशोबलम्॥
नाभिमात्रजले स्थित्वा सहस्त्रपरिसंख्यया॥
जपेत्कवचमिदं नित्यं वाचां सिद्धिर्भवे त्ततः॥
अनेन विधिना भक्त्याकवचसिद्धिश्र्च जायते॥
शतमावर्तयेद्युस्तु मुच्यते नात्र संशयः॥
सर्वव्याधिभयस्थाने मनसा ऽ स्य तु चिंतनम्॥
राजानो वश्यतां यांति सर्वकामार्थसिद्धये॥
अनेन यथाशक्तिपाठेन शाबरीदेवी प्रीयतां नमम॥
शुभं भवतु॥ इति शाबरी कवच॥

शिव अमोघ कवच

विनियोग :

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।

ॐ अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः। अनुष्टुप् छन्दः। श्रीसाम्बसदाशिवो देवता। ॐ बीजम्। नमः शक्तिः। शिवायेति कीलकम्। मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः॥

करन्यासः

ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः। नं गङ्गाधराय तर्जनीभ्यां नमः। मं मृत्युञ्जयाय मध्यमाभ्यां नमः।

शिं शूलपाणये अनामिकाभ्यां नमः। वां पिनाकपाणये कनिष्ठिकाभ्यां नमः। यम् उमापतये करतलकरपृष्ठाभ्यां नमः।

हृदयादि अङ्गन्यासः

ॐ सदाशिवाय हृदयाय नमः। नं गङ्गाधराय शिरसे स्वाहा। मं मृत्युञ्जयाय शिखायै वषट्।

शिं शूलपाणये कवचाय हुम्। वां पिनाकपाणये नेत्रत्रयाय वौषट्। यम् उमापतये अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः॥

ध्यानम्:

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम्।
सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम्॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः॥

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम्।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते॥

पञ्चपूजा:

लं पृथिव्यात्मने गन्धं समर्पयामि।
हम् आकाशात्मने पुष्पैः पूजयामि।
यं वाय्वात्मने धूपम् आघ्रापयामि।
रम् अग्न्यात्मने दीपं दर्शयामि।
वम् अमृतात्मने अमृतं महानैवेद्यं निवेदयामि।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि॥

मन्त्रः ऋषभ उवाच:

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम्।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम्॥

शुचौ देशे समासीनो यथावत्कल्पितासनः।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम्॥

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभो‌वकाशम्।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम्॥

ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः।
षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम्॥

मां पातु देवो‌खिलदेवतात्मा संसारकूपे पतितं गभीरे।
तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम्॥

सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा।
अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात्॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशो‌ष्टमूर्तिः।
यो‌पां स्वरूपेण नृणां करोति सञ्जीवनं सो‌वतु मां जलेभ्यः॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः।
स कालरुद्रो‌वतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात्॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम्॥

कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम्॥

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यो‌धिजातो‌वतु मां प्रतीच्याम्॥

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः॥

वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः।
सितद्युतिः पञ्चमुखो‌वतान्माम् ईशान ऊर्ध्वं परमप्रकाशः॥

मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः॥

कण्ठं गिरीशो‌वतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः।
दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तको‌व्यात्॥

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी।
हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरो‌व्यात्।
जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः॥

महेश्वरः पातु दिनादियामे मां मध्ययामे‌वतु वामदेवः।
त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे॥

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम्॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम्।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात्॥

तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः।
वेदान्तवेद्यो‌वतु मां निषण्णं मामव्ययः पातु शिवः शयानम्॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः।
अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः॥

कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः।
घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः॥

पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम्।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया॥

निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य।
शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः॥

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि।
उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः॥

ॐ नमो भगवते सदाशिवायसकलतत्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गङ्गाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदान्तसाराय त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय अनन्त वासुकि तक्षक- कर्कोटक शङ्ख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय सकललोकैकशङ्कराय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्कराय शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरन्तराय निष्कारणाय निरातङ्काय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजो‌धिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश- डमरूशूल चापबाणगदाशक्तिभिन्दिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयम् उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्द्दि छिन्द्दि खट्वाङ्गेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगण- ब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं माम् आश्वासय आश्वासय नरकमहाभयान् माम् उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय सञ्जीवय सञ्जीवय क्षुत्तृष्णार्तं माम् आप्यायय आप्यायय दुःखातुरं माम् आनन्दय आनन्दय शिवकवचेन माम् आच्छादय आच्छादय हर हर मृत्युञ्जय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः॥

॥ पूर्ववत्– हृदयादि न्यासः ॥

पञ्चपूजा ॥
भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

फलश्रुतिः

ऋषभ उवाच इत्येतत्परमं शैवं कवचं व्याहृतं मया।
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम्॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम्।
न तस्य जायते कापि भयं शम्भोरनुग्रहात्॥

क्षीणायुः प्राप्तमृत्युर्वा महारोगहतो‌पि वा।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति॥

सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम्।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते॥

महापातकसङ्घातैर्मुच्यते चोपपातकैः।
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः॥

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम्।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि॥

श्रीसूत उवाच:

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे।
ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम्॥

पुनश्च भस्म संमन्त्र्य तदङ्गं परितो‌स्पृशत्।
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ॥

भस्मप्रभावात् सम्प्राप्तबलैश्वर्य धृति स्मृतिः।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया॥

तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम्।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः॥

शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम्।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम्॥

अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः।
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः॥

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ॥

एतयोश्च प्रभावेन शैवेन कवचेन च।
द्विषट्सहस्र नागानां बलेन महतापि च॥

भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे।
प्राप्य सिंहासनं पित्र्यं गोप्ता‌सि पृथिवीमिमाम्॥

इति भद्रायुषं सम्यगनुशास्य समातृकम्।
ताभ्यां सम्पूजितः सो‌थ योगी स्वैरगतिर्ययौ॥

इति श्रीस्कान्दमहापुराणे ब्रह्मोत्तरखण्डे शिव अमोघ कवच प्रभाव वर्णनं नाम द्वादशो‌ध्यायः सम्पूर्णः॥

शुक्र ग्रह कवच

॥ अथ ॥

ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः।
अनुष्टुप्छन्दः। श्रीशुक्रो देवता।

शुक्रप्रीत्यर्थे जपे विनियोगः ॥

मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम्।
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये॥१॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः॥२॥

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान्॥३॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः॥४॥

कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः॥५॥

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः॥६॥

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः।
न तस्य जायते पीडा भार्गवस्य प्रसादतः॥७॥

॥ इति श्रीब्रह्माण्डपुराणे शुक्र ग्रह कवच सम्पूर्णम् ॥

शैलपुत्री देवी कवच

ओमकार:में शिर: पातुमूलाधार निवासिनी।
हींकार,पातुललाटेबीजरूपामहेश्वरी॥

श्रीकार:पातुवदनेलज्जारूपामहेश्वरी।
हूंकार:पातुहृदयेतारिणी शक्ति स्वघृत॥

फट्कार:पातुसर्वागेसर्व सिद्धि फलप्रदा।

गणेश कवच

गौर्युवाच

एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम॥1॥

दैत्या नानाविधा दुष्टा: साधुदेवद्रुह: खला:।
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि॥2॥

मुनिरुवाच

ध्यायेत्सिंहगतं विनायकममुं दिग्बाहुमाद्यं युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्।
द्वापरे तु गजाननं युगभुजं रक्तांगरागं विभुं तुर्ये तु द्विभुजं सितांगरूचिरं सर्वार्थदं सर्वदा॥3॥

विनायक: शिखां पातु परमात्मा परात्पर:।
अतिसुंदरकायस्तु मस्तकं सुमहोत्कट:॥4॥

ललाटं कश्यप: पातु भ्रूयुगं तु महोदर:।
नयने भालचन्द्रस्तु गजास्यस्तवोष्ठपल्लवौ॥5॥

जिह्वां पातु गणाक्रीडश्रिचबुकं गिरिजासुत:।
पादं विनायक: पातु दन्तान् रक्षतु दुर्मुख:॥6॥

श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थद:।
गणेशस्तु मुखं कंठं पातु देवो गणञज्य:॥7॥

स्कंधौ पातु गजस्कन्ध: स्तनौ विघ्नविनाशन:।
ह्रदयं गणनाथस्तु हेरंबो जठरं महान्॥8॥

धराधर: पातु पाश्र्वौ पृष्ठं विघ्नहर: शुभ:।
लिंगं गुज्झं सदा पातु वक्रतुन्ड़ो महाबल:॥9॥

गणाक्रीडो जानुजंघे ऊरू मंगलमूर्तिमान्।
एकदंतो महाबुद्धि: पादौ गुल्फौ सदाऽवतु॥10॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरक:।
अंगुलीश्च नखान्पातु पद्महस्तोऽरिनाशन॥11॥

सर्वांगनि मयूरेशो विश्र्वव्यापी सदाऽवतु।
अनुक्तमपि यत्स्थानं धूम्रकेतु: सदाऽवतु॥12॥

आमोदस्त्वग्रत: पातु प्रमोद: पृष्ठतोऽवतु।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायक:॥13॥

दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तु गणेश्वर:।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजगर्णक:॥14॥

कौबेर्यां निधिप: पायादीशान्यामीशनन्दन:।
दिवोऽव्यादेलनन्दस्तु रात्रौ संध्यासु विघ्नह्रत्॥15॥

राक्षसासुरवेतालग्रहभूतपिशाचत:। पाशांकुशधर: पातु रज:सत्त्वतम:स्मृति:॥16॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम्।
वपुर्धनं च धान्यश्र्च ग्रहदारान्सुतान्सखीन्॥17॥

सर्वायुधधर: पौत्रान्मयूरेशोऽवतात्सदा।
कपिलोऽजाबिकं पातु गजाश्रवान्विकटोऽवतु॥18॥

भूर्जपत्रे लिखित्वेदं य: कण्ठेधारयेत्सुधी:।
न भयं जायते तस्य यक्षरक्ष:पिशाचत:॥19॥

त्रिसंध्यं जपते यस्तु वज्रसारतनुर्भवेत्।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत्॥20॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम्।
मारणोच्चटनाकर्षस्तंभमोहनकर्मणि॥21॥

सप्तवारं जपेदेतद्दिननामेकविशतिम।
तत्तत्फलमवाप्नोति साधको नात्र संशय:॥22॥

एकविंशतिवारं च पठेत्तावद्दिनानि य:।
काराग्रहगतं सद्यो राज्ञा वध्यं च मोचयेत्॥23॥

राजदर्शनवेलायां पठेदेतत्तत्त्रिवारत:।
स राजानं वशं नीत्वा प्रक्रतीश्र्च सभां जयेत्॥24॥

इदं गणेशकवचं कश्यपेन समीरितम्।
मुद्गलाय च तेनाथ मांडव्याय महर्षये॥25॥

मज्झं स प्राह कृपया कवचं सर्वसिद्धिदम्।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम्॥26॥

अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्कचित्।
राक्षसासुरवेतालदैत्यदानवसंभवा॥27॥

श्री तुलसी कवच

अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य

श्री महादेव ऋषिः। अनुष्टुप्छन्दः।
श्रीतुलसी देवता। मन ईप्सितकामनासिद्धयर्थं जपे विनियोगः।

तुलसी श्रीमहादेवि नमः पंकजधारिणी।
शिरो मे तुलसी पातु भालं पातु यशस्विनी॥१॥

दृशौ मे पद्मनयना श्रीसखी श्रवणे मम।
घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम॥२॥

जिव्हां मे पातु शुभदा कंठं विद्यामयी मम।
स्कंधौ कह्वारिणी पातु हृदयं विष्णुवल्लभा॥३॥

पुण्यदा मे पातु मध्यं नाभि सौभाग्यदायिनी।
कटिं कुंडलिनी पातु ऊरू नारदवंदिता॥४॥

जननी जानुनी पातु जंघे सकलवंदिता।
नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी॥५॥

संकटे विषमे दुर्गे भये वादे महाहवे।
नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा॥६॥

इतीदं परमं गुह्यं तुलस्याः कवचामृतम्।
मर्त्यानाममृतार्थाय भीतानामभयाय च॥७॥

मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत्।
वशाय वश्यकामानां विद्यायै वेदवादिनाम्॥८॥

द्रविणाय दरिद्राण पापिनां पापशांतये॥९॥

अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम्।
पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम्॥१०॥

राज्यायभ्रष्टराज्यानामशांतानां च शांतये।
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि॥११॥

जाप्यं त्रिवर्गसिध्यर्थं गृहस्थेन विशेषतः।
उद्यन्तं चण्डकिरणमुपस्थाय कृतांजलिः॥१२॥

तुलसीकानने तिष्टन्नासीनौ वा जपेदिदम्।
सर्वान्कामानवाप्नोति तथैव मम संनिधिम्॥१३॥

मम प्रियकरं नित्यं हरिभक्तिविवर्धनम्।
या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत्॥१४॥

सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम्।
वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः॥१५॥

साSपिसंवत्सरादेव गर्भं धत्ते मनोहरम्।
अश्वत्थेराजवश्यार्थी जपेदग्नेः सुरुपभाक॥१६॥

पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः।
कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम॥१७॥

श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत्।
किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः॥१८॥

यं यं काममभिध्यायेत्त तं प्राप्नोत्यसंशयम्।
मम गेहगतस्त्वं तु तारकस्य वधेच्छया॥१९॥

जपन् स्तोत्रं च कवचं तुलसीगतमानसः।
मण्डलात्तारकं हंता भविष्यसि न संशयः॥२०॥

॥ इति श्रीब्रह्मांडपुराणे तुलसीमाहात्म्ये तुलसीकवचं नाम स्तोत्रं श्रीतुलसी देवीं समर्पणमस्तु ॥

श्री दत्तात्रेय वज्र कवच

॥ श्रीहरि: ॥

श्रीगणेशाय नम:। श्रीदत्तात्रेयाय नम:। ऋषय ऊचु:।

कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे।
धर्मार्थकाममोक्षणां साधनं किमुदाह्रतम्‌॥१॥

श्री दत्तात्रेय वज्र कवच व्यास उवाच।

श्रृण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम्‌।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम्‌॥२॥

गौरीश्रृङ्गे हिमवत: कल्पवृक्षोपशोभितम्‌।
दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम्‌॥३॥

रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम्‌।
मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती॥४॥

श्रीदेव्युवाच

देवदेव महादेव लोकशङ्कर शङ्कर।
मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नश:॥५॥

तन्त्रजालान्यनेकानि मया त्वत्त: श्रुतानि वै।
इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम्‌॥६॥

इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वर:।
करेणामृज्य संतोषात्पार्वतीं प्रत्यभाषत॥७॥

मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्कर:॥८॥

ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन्‌।
क्वचिद्‌ विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे॥९॥

तत्र व्याहन्तुमायान्तं भिल्लं परशुधारिणम्‌।
वध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम्‌॥१०॥

अतीव चित्रचारित्र्यं वज्रकायसमायुतम्‌।
अप्रयत्नमनायासमखिन्नं सुखमास्थितम्‌॥११॥

पलायन्तं मृगं पश्चाद्‌ व्याघ्रो भीत्या पलायित:।
एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम्‌॥१२॥

पार्वत्युवाच

किमाश्चर्यं किमाश्चर्यमग्ने शम्भो निरीक्ष्यताम्‌।
इत्युक्त: स तत: शम्भूर्दृष्ट्‌वा प्राह पुराणवित्‌॥१३॥

श्रीशङ्कर उवाच

गौरि वक्ष्यामि ते चित्रमवाङ्मनसगोचरम्‌।
अदृष्टपूर्वमस्माभिर्नास्ति किञ्चिन्न कुत्रचित्‌॥१४॥

मया सम्यक्‌ समासेन वक्ष्यते श्रृणु पार्वति।
अयं दूरश्रवा नाम भिल्ल: परमधार्मिक:॥१५॥

समित्कुशप्रसूनानि कन्दमूलफलादिकम्‌।
प्रत्यहं विपिनं गत्वा समादाय प्रयासत:॥१६॥

प्रिये पूर्वं मुनीन्द्रेभ्य: प्रयच्छति न वाञ्छति।
तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिन:॥१७॥

दलादनो महायोगी वसन्नेव निजाश्रमे।
कदाचिदस्मरत्‌ सिद्धम दत्तात्रेयं दिगम्बरम्‌॥१८॥

दत्तात्रेय: स्मर्तृगामी चेतिहासं परीक्षितुम‌।
तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेय: समुत्थित:॥१९॥

तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनि:।
सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम्॥२०॥

मयोपहूत: सम्प्राप्तो दत्तात्रेय महामुने।
स्मर्तृगामी त्वमित्येतत्‌ किंवदन्तीं परीक्षितुम्‌॥२१॥

मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी॥२२॥

अभक्त्या वा सुभक्त्या वा य: स्मरेन्मामनन्यधी:।
तदानीं तमुपागत्य ददामि तदभीप्सितम्‌॥२३॥

दत्तात्रेयो मुनि: प्राह दलादनमुनीश्वरम्‌।
यदिष्टं तद्‌ वृणीष्व त्वं यत्‌ प्राप्तोऽहं त्वया स्मृत:॥२४॥

दत्तात्रेयं मुनि: प्राह मया किमपि नोच्यते।
त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव॥२५॥

ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम्‌।
तथेत्यङ्गिकृतवते दलादमुनये मुनि:॥२६॥

स्ववज्रकवचं प्राह ऋषिच्छन्द:पुर:सरम्‌।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषत:॥२७॥

अथ विनियोगादि :

अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य किरातरूपी महारुद्र ऋषि:, अनुष्टप्‌ छन्द:, श्रीदत्तात्रेयो देवता, द्रां बीजम्‌, आं शक्ति:, क्रौं कीलकम्‌, ॐ आत्मने नम:।

ॐ द्रीं मनसे नम:। ॐ आं द्रीं श्रीं सौ: ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्ल:।
श्रीदत्तात्रेयप्रसादसिद्‌ध्यर्थे जपे विनियोग:॥
ॐ द्रां अङ्गुष्ठाभ्यां नम:।

ॐ द्रीं तर्जनीभ्यां नम:। ॐ द्रूं मध्यमाभ्यां नम:।

ॐ द्रैं अनामिकाभ्यांनम:। ॐ द्रौं कनिष्ठिकाभ्यांनम:।

ॐ द्र: करतलकरपृष्ठाभ्यां नम:। ॐ द्रां ह्रदयाय नम:। ॐ द्रीं शिरसे स्वाहा।

ॐ द्रूं शिखायै वषट्‌। ॐ द्रैं कवचाय हुम्‌। ॐ द्रौं नेत्रत्रयाय वौषट्‍।

ॐ द्र: अस्त्राय फट्‍। ॐ भूर्भुव:स्वरोम् इरि दिग्बन्ध:।

अथ ध्यानम

जगदङ्कुरकन्दाय सच्चिदानन्दमूर्तये। दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने (नम:)॥१॥

कदा योगी कदा भोगी कदा नग्न: पिशाचवत्। दत्तात्रेयो हरि: साक्षाद्‍ भुक्तिमुक्तिप्रदायक:॥२॥

वाराणसीपुरस्नायी कोल्हापुरजपादर:। माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर:॥३॥

इन्द्रनीलसमाकारश्चन्द्रकान्तसमद्युति:। वैदुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधर:॥४॥

स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिक:। भ्रूवक्ष:श्मश्रुनीलाङ्क: शशाङ्कसदृशानन:॥५॥

हासनिर्जितनीहार: कण्ठनिर्जितकम्बुक:। मांसलांसो दीर्घबाहु: पाणिनिर्जितपल्लव:॥६॥

विशालपीनवक्षाश्च ताम्रपाणिर्दरोदर:। पृथुलश्रोणिललितो विशालजघनस्थल:॥७॥

रम्भास्तम्भोपमानोरूर्जानुपूर्वैकजंघक:। गूढगुल्फ: कूर्मपृष्ठो लसत्पादोपरिस्थल:॥८॥

रक्तारविन्दसदृशरमणीयपदाधर:। चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे॥९॥

ज्ञानोपदेशनिरतो विपद्धरनदीक्षित:। सिद्धासनसमासीन ऋजुकायो हसन्मुख:॥१०॥

वामह्स्तेन वरदो दक्षिणेनाभयंकर:। बालोन्मत्तपिशाचीभि: क्वचिद्युक्त: परीक्षित:॥११॥

त्यागी भोगी महायोगी नित्यानन्दो निरञ्जन:। सर्वरूपी सर्वदाता सर्वग: सर्वकामद:॥१२॥

भस्मोद्धूलितसर्वाङ्गो महापातकनाशन:। भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशय:॥१३॥

एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत्। मामेव पश्यन्सर्वत्र स मया सह संचरेत्॥१४॥

दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलम डमरुं गदायुधम्। पद्‌मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरेणन नित्यम्॥१५॥

अथ पञ्चोपचारपूजा

ॐ नमो भगवते दत्तात्रेयाय लं पृथिवीगन्धतन्मात्रात्मकं चन्दनं परिकल्पयामि।

ॐ नमो भगवते दत्तात्रेयायं हं आकाशशब्दतन्मात्रात्मकं पुष्पं परिकल्पयामि।

ॐ नमो भगवते दत्तात्रेयाय यं वायुस्पर्शतन्मात्रात्मकं धूपं परिकल्पयामि।

ॐ नमो भगवते दत्तात्रेयाय रं तेजोरूपतन्मात्रात्मकं दीपं परिकल्पयामि।

ॐ नमो भगवते दत्तात्रेयाय वं अमृतरसत्नमात्रात्मकं नैवेद्यं परिकल्पयामि।

ॐ द्रां इति मन्त्रम् अष्टोत्तरशतवारं (१०८) जपेत्।)

अथ वज्रकवचम्

ॐ दत्तात्रेय: शिर: पातु सहस्त्राब्जेषु संस्थित:। भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यग:॥१॥

कूर्चं मनोमय: पातु हं क्षं द्विदलपद्मभू:। ज्योतीरूपोऽक्षिणी पातु पातु शब्दात्मक: श्रुती॥२॥

नासिकां पातु गन्धात्मा मुखं पातु रसात्मक:। जिह्वां वेदात्मक: पातु दन्तोष्ठौ पातु धार्मिक:॥३॥

कपोलावत्रिभू: पातु पात्वशेषं ममात्मवित्। स्वरात्मा षोडशाराब्जस्थित: स्वात्माऽवताद्‍गलम्॥४॥

स्कन्धौ चन्द्रानुज: पातु भुजौ पातु कृतादिभू:। जत्रुणी शत्रुजित्‍ पातु पातु वक्ष:स्थलं हरि:॥५॥

कादिठान्तद्वादशारपद्‍मगो मरुदात्मक:। योगीश्वरेश्वर: पातु ह्रदयं ह्रदयस्थित:॥६॥

पार्श्वे हरि: पार्श्ववर्ती पातु पार्श्वस्थित: स्मृत:। हठयोगादियोगज्ञ: कुक्षी पातु कृपानिधि:॥७॥

डकारादिफकारान्तदशारसरसीरुहे। नाभिस्थले वर्तमानो नाभिं वह्वयात्मकोऽवतु॥८॥

वह्नितत्त्वमयो योगी रक्षतान्मणिपूरकम्। कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु॥९॥

बकारादिलकारान्तषट्‍पत्राम्बुजबोधक:। जलतत्त्वमयो योगी स्वाधिष्ठानं ममावतु॥१०॥

सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु। वादिसान्तचतुष्पत्रसरोरुहनिबोधक:॥११॥

मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही। पृष्ठं च सर्वत: पातु जानुन्यस्तकराम्बुज:॥१२॥

जङ्घे पत्ववधूतेन्द्र: पात्वङ्घ्री तीर्थपावन;। सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशव:॥१३॥

चर्म चर्माम्बर: पातु रक्तं भक्तिप्रियोऽवतु। मांसं मांसकर: पातु मज्जां मज्जात्मकोऽवतु॥१४॥

अस्थीनि स्थिरधी: पायान्मेधां वेधा: प्रपालयेत्। शुक्रं सुखकर: पातु चित्तं पातु दृढाकृति:॥१५॥

मनोबुद्धिमहंकारम ह्रषीकेशात्मकोऽवतु। कर्मेन्द्रियाणि पात्वीश: पातु ज्ञानेन्द्रियाण्यज:॥१६॥

बन्धून‍ बन्धूत्तम: पायाच्छत्रुभ्य: पातु शत्रुजित्। गृहारामधनक्षेत्रपुत्रादीञ्छ्ङ्करोऽवतु॥१७॥

भार्यां प्रकृतिवित्पातु पश्वादीन्पातु शार्ङ्गभृत्। प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्कर:॥१८॥

सुखं चन्द्रात्मक: पातु दु:खात्पातु पुरान्तक:। पशून्पशुपति: पातु भूतिं भुतेश्वरो मम॥१९॥

प्राच्यां विषहर: पातु पात्वाग्नेय्यां मखात्मक:। याम्यां धर्मात्मक: पतु नैऋत्यां सर्ववैरिह्रत्॥२०॥

वराह: पातु वारुण्यां वायव्यां प्राणदोऽवतु। कौबेर्यां धनद: पातु पात्वैशान्यां महागुरु:॥२१॥

ऊर्ध्व पातु महासिद्ध: पात्वधस्ताज्जटाधर:। रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वर:॥२२॥

ॐ द्रां’ मन्त्रजप:, ह्रदयादिन्यास: च।एतन्मे वज्रकवचं य: पठेच्छृणुयादपि।
वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम्॥२३॥

त्यागी भोगी महायोगी सुखदु:खविवर्जित:। सर्वत्रसिद्धसंकल्पो जीवन्मुक्तोऽथ वर्तते॥२४॥

इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बर:। दलादनोऽपि तज्जप्त्वा जीवन्मुक्त: स वर्तते॥२५॥

भिल्लो दूरश्रवा नाम तदानीं श्रुतवानिदम्। सकृच्छ्र्वणमात्रेण वज्राङ्गोऽभवदप्यसौ॥२६॥

इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिन:। श्रुत्वाशेषं शम्भुमुखात्‍ पुनरप्याह पार्वती॥२७॥

पार्वत्युवाच

एतत्कवचमाहात्म्यम वद विस्तरतो मम। कुत्र केन कदा जाप्यं किं यज्जाप्यं कथं कथम्॥२८॥

उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम्। श्रृणु पार्वति वक्ष्यामि समाहितमनविलम्॥२९॥

धर्मार्थकाममोक्षणामिदमेव परायणम्। हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम्॥३०॥

पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम्। वेदशास्त्रादिविद्यानां निधानं परमं हि तत्॥३१॥

सङ्गितशास्त्रसाहित्यसत्कवित्वविधायकम्। बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम्॥३२॥

सर्वसंतोषकरणं सर्वदु:खनिवारणम्। शत्रुसंहारकं शीघ्रं यश:कीर्तिविवर्धनम्॥३३॥

अष्टसंख्या: महारोगा: सन्निपातास्त्रयोदश। षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगका:॥३४॥

अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि। अशीतिर्वातरोगाश्च चत्वारिंशत्तु पैत्तिका:॥३५॥

विंशति: श्लेष्मरोगाश्च क्षयचातुर्थिकादय:। मन्त्रयन्त्रकुयोगाद्या: कल्पतन्त्रादिनिर्मिता:॥३६॥

ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्‍भवा:। संगजा देशकालस्थास्तापत्रयसमुत्थिता:॥३७॥

नवग्रहसमुद्‍भूता महापातकसम्भवा:। सर्वे रोगा: प्रणश्यन्ति सहस्त्रावर्तनाद्‍ध्रुवम्॥३८॥

अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत्। अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत्॥३९॥

अयुतत्रितयाच्चैव खेचरत्वं प्रजायते। सहस्त्रादयुतादर्वाक्‍ सर्वकार्याणि साधयेत्॥४०॥

लक्षावृत्त्या कार्यसिद्धिर्भवत्येव न संशय:॥४१॥

विषवृक्षस्य मूलेषु तिष्ठन्‍ वै दक्षिणामुख:। कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम्॥४२॥

औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते। श्रीवृक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि॥४३॥

ओजस्कामोऽश्वत्थमूले स्त्रीकामै: सहकारके। ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभि:॥४४॥

धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके। देवालये सर्वकामैस्तत्काले सर्वदर्शितम्॥४५॥

नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत्। युद्धे वा शास्त्रवादे वा सहस्त्रेन जयो भवेत्॥४६॥

कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत्। ज्वरापस्मारकुष्ठादितापज्वरनिवारणम्॥४७॥

यत्र यत्स्यात्स्थिरं यद्यत्प्रसक्तं तन्निवर्तते। तेन तत्र हि जप्तव्यं तत: सिद्धिर्भवेद्‍ध्रुवम्॥४८॥

इत्युक्तवान्‍ शिवो गौर्ये रहस्यं परमं शुभम्। य: पठेद्‍ वज्रकवचं दत्तात्रेयसमो भवेत्॥४९॥

एवम शिवेन कथितं हिमवत्सुतायै। प्रोक्तं दलादमुनयेऽत्रिसुतेन पूर्वम्।

य: कोऽपि वज्रकवचं पठतीह लोके। दत्तोपमश्र्चरति योगिवरश्र्चिरायु:॥५०॥

॥ इति श्रीरुद्रयामले हिमवत्खण्डे मन्त्रशास्त्रे उमामहेश्वरसंवादे श्री दत्तात्रेय वज्र कवच स्तोत्रं सम्पूर्णम् ॥

श्री दुर्गा कवच

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम्।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात्॥१॥

उमा देवी शिरः पातु ललाटं शूलधारिणी।
चक्षुषी खेचरी पातु वदनं सर्वधारिणी॥२॥

जिह्वां च चण्डिका देवी ग्रीवां सौभद्रिका तथा।
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी॥३॥

हृदयं ललिता देवी उदरं सिंहवाहिनी।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी॥४॥

महाबाला च जङ्घे द्वे पादौ भूतलवासिनी एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके।
रक्ष मां सर्वगात्रेषु दुर्गे दॆवि नमोऽस्तु ते॥५॥

श्री राधा कवच

पार्वत्युवाच

कैलासवासिन्! भगवन् भक्तानुग्रहकारक!। राधिकाकवचं पुण्यं कथयस्व मम प्रभो॥१॥

यद्यस्ति करुणा नाथ! त्राहि मां दुःखतो भयात्। त्वमेव शरणं नाथ! शूलपाणे! पिनाकधृक्॥२॥

शिव उवाच

शृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम्। सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम्॥३॥

हरिभक्तिप्रदं साक्षात् भुक्तिमुक्तिप्रसाधनम्। त्रैलोक्याकर्षणं देवि हरिसान्निद्ध्यकारकम्॥४॥

सर्वत्र जयदं देवि, सर्वशत्रुभयापहं। सर्वेषाञ्चैव भूतानां मनोवृत्तिहरं परम्॥५॥

चतुर्धा मुक्तिजनकं सदानन्दकरं परम्। राजसूयाश्वमेधानां यज्ञानां फलदायकम्॥६॥

इदं कवचमज्ञात्वा राधामन्त्रञ्च यो जपेत्। स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे॥७॥

ऋषिरस्य महादेवोऽनुष्टुप् च्छन्दश्च कीर्तितम्। राधास्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम्॥८॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः। श्रीराधा मे शिरः पातु ललाटं राधिका तथा॥९॥

श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी। हरिप्रिया नासिकाञ्च भ्रूयुगं शशिशोभना॥१०॥

ऒष्ठं पातु कृपादेवी अधरं गोपिका तदा। वृषभानुसुता दन्तांश्चिबुकं गोपनन्दिनी॥११॥

चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा कण्ठं पातु हरिप्राणा हृदयं विजया तथा॥१२॥

बाहू द्वौ चन्द्रवदना उदरं सुबलस्वसा। कोटियोगान्विता पातु पादौ सौभद्रिका तथा॥१३॥

जङ्खे चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा। नखान् विधुमुखी देवी गोपी पादतलं तथा॥१४॥

शुभप्रदा पातु पृष्ठं कक्षौ श्रीकान्तवल्लभा। जानुदेशं जया पातु हरिणी पातु सर्वतः॥१५॥

वाक्यं वाणी सदा पातु धनागारं धनेश्वरी। पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम्॥१६॥

उत्तरां हरिता पातु दक्षिणां वृषभानुजा। चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला॥१७॥

सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी। रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये॥१८॥

हेतुदा संगवे पातु केतुमालाऽभिवार्धके। शेषाऽपराह्नसमये शमिता सर्वसन्धिषु॥१९॥

योगिनी भोगसमये रतौ रतिप्रदा सदा। कामेशी कौतुके नित्यं योगे रत्नावली मम॥२०॥

सर्वदा सर्वकार्येषु राधिका कृष्णमानसा। इत्येतत्कथितं देवि कवचं परमाद्भुतम्॥२१॥

सर्वरक्षाकरं नाम महारक्षाकरं परम्। प्रातर्मद्ध्याह्नसमये सायाह्ने प्रपठेद्यदि॥२२॥

सर्वार्थसिद्धिस्तस्य स्याद्यद्यन्मनसि वर्तते। राजद्वारे सभायां च संग्रामे शत्रुसङ्कटे॥२३॥

प्राणार्थनाशसमये यः पठेत्प्रयतो नरः। तस्य सिद्धिर्भवेत् देवि न भयं विद्यते क्वचित्॥२४॥

आराधिता राधिका च येन नित्यं न संशयः। गंगास्नानाद्धरेर्नामश्रवणाद्यत्फलं लभेत्॥२५॥

तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः। हरिद्रारोचना चन्द्रमण्डलं हरिचन्दनम्॥२६॥

कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे। कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः॥२७॥

कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः। संहारं चाहं नियतं करोमि कुरुते तथा॥२८॥

वैष्णवाय विशुद्धाय विरागगुणशालिने दद्याकवचमव्यग्रमन्यथा नाशमाप्नुयात्॥२९॥

॥ इति श्री राधा कवचं समापतं ॥

श्री लक्ष्मी कवच

शुकं प्रति ब्रह्मोवाच:-

महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम्। सर्वपापप्रशमनं दुष्टव्याधिविनाशनम्॥१॥

ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम्। दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम्॥२॥

पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम्। चोरारिहं च जपतां अखिलेप्सितदायकम्॥३॥

सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम। अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम्॥४॥

धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम्। सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति॥५॥

क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे। तन्मध्ये सुस्थितां देवीं मनीषाजनसेविताम्॥६॥

सुस्नातां पुष्पसुरभिकुटिलालकबन्धनाम्। पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम्॥७॥

इन्दीवरेक्षणां कामकोदण्डभ्रुवमीश्वरीम्। तिलप्रसवसंस्पर्धिनासिकालङ्कृतां श्रियम्॥८॥

कुन्दकुड्मलदन्तालिं बन्धूकाधरपल्लवाम्। दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम्॥९॥

रत्नताटङ्ककलितकर्णद्वितयसुन्दराम्। माङ्गल्याभरणोपेतां कम्बुकण्ठीं जगत्प्रियाम्॥१०॥

तारहारिमनोहारिकुचकुम्भविभूषिताम्। रत्नाङ्गदादिललितकरपद्मचतुष्टयाम्॥११॥

कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम्। रोमराजिकलाचारुभुग्ननाभितलोदरीम्॥१२॥

पत्तवस्त्रसमुद्भासिसुनितम्बादिलक्षणाम्। काञ्चनस्तम्भविभ्राजद्वरजानूरुशोभिताम्॥१३॥

स्मरकाह्लिकागर्वहारिजम्भां हरिप्रियाम्। कमठीपृष्ठसदृशपादाब्जां चन्द्रसन्निभाम्॥१४॥

पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रियम्। सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम्॥१५॥

पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियाम्। नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम्॥१६॥

सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम्। परब्रह्ममयां देवीं पद्मनाभकुटुम्बिनीम् एवं ध्यात्वा महालक्ष्मीं पठेत् तत्कवचं परम्॥१७॥

॥ अथ ध्यानम् ॥

एकं न्यञ्च्यनतिक्षमं ममपरं चाकुञ्च्यपादाम्बुजं, मध्ये विष्टरपुण्डरीकमभयं विन्यस्तहस्ताम्बुजम्।
त्वां पश्येम निषेदुषीमनुकलङ्कारुण्यकूलङ्कष- स्फारापाङ्गतरङ्गमम्ब मधुरं मुग्धं मुखं बिभ्रतीम्॥१८॥

॥ अथ कवचम् ॥

महालक्ष्मीः शिरः पातु ललाटं मम पङ्कजा। कर्णे रक्षेद्रमा पातु नयने नलिनालया॥१९॥

नासिकामवतादम्बा वाचं वाग्रूपिणी मम। दन्तानवतु जिह्वां श्रीरधरोष्ठं हरिप्रिया॥२०॥

चुबुकं पातु वरदा गलं गन्धर्वसेविता। वक्षः कुक्षिं करौ पायूं पृष्ठमव्याद्रमा स्वयम्॥२१॥

कटिमूरुद्वयं जानु जघं पातु रमा मम। सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी॥२२॥

सप्तधातून् स्वयं चापि रक्तं शुक्रं मनो मम। ज्ञानं बुद्धिं महोत्साहं सर्वं मे पातु पङ्कजा॥२३॥

मया कृतं च यत्किञ्चित्तत्सर्वं पातु सेन्दिरा। ममायुरवतात् लक्ष्मीः भार्यां पुत्रांश्च पुत्रिका॥२४॥

मित्राणि पातु सततमखिलानि हरिप्रिया। पातकं नाशयेत् लक्ष्मीः महारिष्टं हरेद्रमा॥२५॥

ममारिनाशनार्थाय मायामृत्युं जयेद्बलम्। सर्वाभीष्टं तु मे दद्यात् पातु मां कमलालया॥२६॥

॥ फलश्रुतिः ॥

य इदं कवचं दिव्यं रमात्मा प्रयतः पठेत्। सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम्॥२७॥

दीर्घायुष्मान् भवेन्नित्यं सर्वसौभाग्यकल्पकम्। सर्वज्ञः सर्वदर्शी च सुखदश्च शुभोज्ज्वलः॥२८॥

सुपुत्रो गोपतिः श्रीमान् भविष्यति न संशयः। तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकमम॥२९॥

नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते। भूतप्रेतपिशाचाद्याः सन्त्रस्ता यान्ति दूरतः॥३०॥

लिखित्वा स्थापयेद्यत्र तत्र सिद्धिर्भवेत् ध्रुवम्। नापमृत्युमवाप्नोति देहान्ते मुक्तिभाग्भवेत्॥३१॥

आयुष्यं पौष्टिकं मेध्यं धान्यं दुःस्वप्ननाशनम्। प्रजाकरं पवित्रं च दुर्भिक्षर्तिविनाशनम्॥३२॥

चित्तप्रसादजननं महामृत्युप्रशान्तिदम्। महारोगज्वरहरं ब्रह्महत्यादिशोधनम्॥३३॥

महाधनप्रदं चैव पठितव्यं सुखार्थिभिः। धनार्थी धनमाप्नोति विवहार्थी लभेद्वधूम्॥३४॥

विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतम्। राज्यार्थी राज्यमाप्नोति सत्यमुक्तं मया शुक॥३५॥

एतद्देव्याःप्रसादेन शुकः कवचमाप्तवान्। कवचानुग्रहेणैव सर्वान् कामानवाप सः॥३६॥

॥ इति लक्ष्मी कवच ब्रह्मस्तोत्रं समाप्तम् ॥

सिद्धिदात्री देवी कवच

ॐकारः पातु शीर्षो माँ, ऐं बीजम् माँ हृदयो।
हीं बीजम् सदापातु नभो गृहो च पादयो॥

ललाट कर्णो श्रीं बीजम् पातु क्लीं बीजम् माँ नेत्रम्‌ घ्राणो।
कपोल चिबुको हसौ पातु जगत्प्रसूत्यै माँ सर्ववदनो॥

सुदर्शन कवच

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।

ॐ अस्य श्री सुदर्शन कवच माला मंत्रस्य श्री लक्ष्मी नृसिंह: परमात्मा देवता क्षां बीजं ह्रीं शक्ति मम कार्य सिध्यर्थे जपे विनयोग:।

हृदयादि न्यास:

ॐ क्षां अन्गुष्ठाभ्याम नम: हृदयाय नम:।
ॐ ह्रीं तर्जनीभ्याम नम: शिरसे स्वाहा।
ॐ श्रीं मध्यमाभ्याम नम: शिखाए वषट।
ॐ सहस्रार अनामिकभ्याम नम: कवचाय हुम।
ॐ हुं फट कनिष्ठिकाभ्याम नम: नेत्रत्रयाय वौषट।
ॐ स्वाहा करतल-कर प्र्ष्ठाभ्याम नम: अस्त्राय फट।

ध्यान: 

उपसमाहे नृसिंह आख्यम ब्रह्म वेदांत गोचरम/भूयो-लालित संसाराच्चेद हेतुं जगत गुरुम पंचोपचार पूजनं:।

लं पृथ्वी तत्वात्मकम गंधंम समर्पयामि।
हं आकाश तत्वात्मकम पुष्पं समर्पयामि।
यं वायु तत्वात्मकम धूपं समर्पयामि।

रं अग्नि तत्वात्मकम दीपं समर्पयामि।
वं जल तत्वात्मकम नैवेद्यं समर्पयामि।
सं सर्व तत्वात्मकम ताम्बूलं समर्पयामि।

ॐ सुदर्शने नम: ॐ आं ह्रीं क्रों नमो भगवते प्रलय काल महा ज्वाला घोर वीर सुदर्शन नृसिंहआय ॐ महा चक्र राजाय महा बले सहस्रकोटिसूर्यप्रकाशाय सहस्रशीर्षआय सहस्रअक्षाय सहस्रपादाय संकर्षणआत्मने सहस्रदिव्याश्र सहस्र हस्ताय सर्वतोमुख ज्वलन ज्वाला माला वृताया विस्फु लिंग स्फोट परिस्फोटित ब्रह्माण्ड भानडाय महा पराक्रमाय महोग्र विग्रहाय महावीराय महा विष्णु रुपिणे व्यतीत कालान्त काय महाभद्र रोद्रा वताराया मृत्यु स्वरूपाय किरीट-हार-केयूर-ग्रेवेयक-कटक अन्गुलयी-कटिसूत्र मजीरादी कनक मणि खचित दिव्य भूषणआय महा भीषणआय महा भिक्षया व्याहत तेजो रूप निधेय रक्त चंडआंतक मण्डितम दोरु कुंडा दूर निरिक्षणआय प्रत्यक्ष आय ब्रह्म चक्र विष्णु चक्र कल चक्र भूमि चक्र तेजोरूपाय आश्रितरक्षाय/ ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात इति स्वाहा स्वाहा भो भो सुदर्शन नारसिंह माम रक्षय रक्षयॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात मम शत्रून नाशय नाशयॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ज्वल ज्वल प्रज्वल प्रज्वल चंड चंड प्रचंड प्रचंड स्फुर प्रस्फुर घोर घोर घोरतर घोरतर चट चट प्रचटं प्रचटं प्रस्फुट दह कहर भग भिन्धि हंधी खट्ट प्रचट फट जहि जहि पय सस प्रलय वा पुरुषाय रं रं नेत्राग्नी रूपाय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही आगच्छ आगच्छ भूतग्रह- प्रेतग्रह- पिशाचग्रह- दानावग्रह- कृत्रिम्ग्रह- प्रयोगग्रह- आवेशग्रह- आगतग्रह- अनागतग्रह- ब्रह्म्ग्रह- रुद्रग्रह- पतालग्रह- निराकारग्रह- आचार- अनाचार ग्रह- नन्जाती ग्रह- भूचर ग्रह- खेचर ग्रह- वृक्ष ग्रह- पिक्षी चर ग्रह- गिरी चर ग्रह- श्मशान चर ग्रह -जलचर ग्रह- कूप चर ग्रह- देगारचल ग्रह- शुन्यगार चर ग्रह- स्वप्न ग्रह- दिवामनो ग्रह- बालग्रह- मूकग्रह- मुख ग्रह- बधिर ग्रह- स्त्री ग्रह- पुरुष ग्रह- यक्ष ग्रह- राक्षस ग्रह- प्रेत ग्रह किन्नर ग्रह- साध्य चर ग्रह– सिद्ध चर ग्रह- कामिनी ग्रह- मोहनी ग्रह- पद्मिनी ग्रह- यक्षिणी ग्रह- पकषिणी ग्रह संध्या ग्रह- उच्चाटय उच्चाटय भस्मी कुरु कुरु स्वाहाॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ क्षरां क्षरीं क्षरूं क्षरें क्षरों क्षर : भरां भरीं भरूं भरें भरों भर: ह्रां ह्रीं ह्रूं ह्रें ह्रों ह्र: घरां घरीं घरूं घरें घरों घर: श्रां श्रीं श्रुं श्रें श्रों श्र: ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात एही एही सालवं संहारय शरभं क्रन्दया विद्रावय विद्रावय भैरव भीषय भीषय प्रत्यांगिरी मर्दय मर्दय चिदंबरम बंधय बंधय विदम्बरम ग्रासय ग्रासय शांर्म्भ्वा निबंतय कालीं दह दह महिषासुरी छेदय छेदय दुष्ट शक्ति निर्मूलय निर्मूलय रूं रूं हूँ हूँ मुरु मुरु परमन्त्र– परयन्त्र– परतंत्र कटुपरं वादपर जपपर होमपर सहस्र दीप कोटि पुजां भेदय भेदय मारय मारय खंडय खंडय परकृतकं विषं निर्विष कुरु कुरु अग्नि मुख प्रकांड नानाविध कृतं मुख वनमुखं ग्राहान चुर्णय चुर्णय मारी विदारय कुष्मांड वैनायक मारीचगणान भेदय भेदय मन्त्रं परअस्माकं विमोचय विमोचय अक्षिशूल कुक्षीशूल गुल्मशूल पार्श्वशूल सर्वाबाधा निवारय निवारय पांडूरोगं संहारय संहारय विषम ज्वर त्रासय त्रासय एकाहिकं द्वाहिकं त्र्याहिकं चातुर्थिकं पंचाहिकं षष्टज्वर सप्तमज्वर अष्टमज्वर नवमज्वर प्रेतज्वर पिशाचज्वर दानवज्वर महाकालज्वरं दुर्गाज्वरं ब्रह्माविष्णुज्वरं माहेश्वरज्वरं चतु:षष्टि योगिनीज्वरं गन्धर्वज्वरं बेतालज्वरं एतान ज्वरान्न नाशय नाशय दोषं मंथय मंथय दुरित हर हर अन्नत वासुकी तक्षक कालौय पद्म कुलिक कर्कोटक शंख पलाद्य अष्ट नाग कुलानां विषं हन हन खं खं घं घं पाशुपतं नाशय नाशय शिखंडी खंडय खंडय प्रमुख दुष्ट तंत्र स्फोटय स्फोटय भ्रामय भ्रामय महानारायणअस्त्राय पंचाशधरणरूपाय लल लल शरणागत रक्षणाय हूँ हूँ गं वं गं वं शं शं अमृतमूर्तये तुभ्यं नम: ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात भो भो सुदर्शन नारसिंह माम रक्षय रक्षय ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात ॐ सुदर्शन विद्महे महा ज्वालाय धीमहि तन्न: चक्र: प्रचोदयात मम सर्वारिष्ट शान्तिं कुरु कुरु सर्वतो रक्ष रक्ष ॐ ह्रीं हूँ फट स्वाहा ॐ क्ष्रोम ह्रीं श्रीं सहस्रार हूँ फट स्वाहा।

सूर्य कवच

श्री गणेशाय नमः

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम्।
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम्॥1॥

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम्।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥2॥

शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः॥3॥

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः।
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः॥4॥

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः।
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः॥5॥

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः॥6॥

सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति॥7॥

स्कंदमाता देवी कवच

ऐं बीजालिंका देवी पदयुग्मघरापरा।
हृदयं पातु सा देवी कार्तिकेययुता॥

श्री हीं हुं देवी पर्वस्या पातु सर्वदा।
सर्वांग में सदा पातु स्कन्धमाता पुत्रप्रदा॥

वाणंवपणमृते हुं फ्ट बीज समन्विता।
उत्तरस्या तथाग्नेव वारुणे नैॠतेअवतु॥

इन्द्राणां भैरवी चैवासितांगी च संहारिणी।
सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै॥

हनुमान कवच

गायत्री छंद्:

पंचमुख विराट हनुमान देवता। ह्रीं बीजम्।
श्रीं शक्ति:। क्रौ कीलकम्। क्रूं कवचम्।
क्रै अस्त्राय फ़ट्। इति दिग्बंध्:।

श्री गरूड उवाच्

अथ ध्यानं प्रवक्ष्यामि। श्रुणु सर्वांगसुंदर।
यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम्॥1॥

पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम्॥2॥

पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्॥3॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्।
अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम्॥4॥

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्।
सर्वनागप्रशमनं विषभूतादिकृन्तनम्॥5॥

उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम्।
पातालसिंहवेतालज्वररोगादिकृन्तनम्॥6॥

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्।
येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम्॥7॥

जघानशरणं तस्यात्सर्वशत्रुहरं परम्।
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्॥8॥

खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं॥9॥

भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम्।
एतान्यायुधजालानि धारयन्तं भजाम्यहम्॥10॥

प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम्।
दिव्यमाल्याम्बरधरं दिव्यगन्धानु लेपनम सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम्॥11॥

पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम्।
पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि॥12॥

मर्कतेशं महोत्राहं सर्वशत्रुहरं परम्।
शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर॥13॥

ओम हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले।
यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता॥14॥

ॐ हरिमर्कटाय स्वाहा ओम नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा।

ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा।

ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा।

ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा।

ॐ नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा।

मुख पृष्ठ / संपूर्ण कवच

MNSPandit

चलो चले संस्कृति और संस्कार के साथ

अपना बिचार व्यक्त करें।

This site uses Akismet to reduce spam. Learn how your comment data is processed.